Declension table of ?veśmadhūma

Deva

MasculineSingularDualPlural
Nominativeveśmadhūmaḥ veśmadhūmau veśmadhūmāḥ
Vocativeveśmadhūma veśmadhūmau veśmadhūmāḥ
Accusativeveśmadhūmam veśmadhūmau veśmadhūmān
Instrumentalveśmadhūmena veśmadhūmābhyām veśmadhūmaiḥ veśmadhūmebhiḥ
Dativeveśmadhūmāya veśmadhūmābhyām veśmadhūmebhyaḥ
Ablativeveśmadhūmāt veśmadhūmābhyām veśmadhūmebhyaḥ
Genitiveveśmadhūmasya veśmadhūmayoḥ veśmadhūmānām
Locativeveśmadhūme veśmadhūmayoḥ veśmadhūmeṣu

Compound veśmadhūma -

Adverb -veśmadhūmam -veśmadhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria