Declension table of ?veśmacaṭaka

Deva

MasculineSingularDualPlural
Nominativeveśmacaṭakaḥ veśmacaṭakau veśmacaṭakāḥ
Vocativeveśmacaṭaka veśmacaṭakau veśmacaṭakāḥ
Accusativeveśmacaṭakam veśmacaṭakau veśmacaṭakān
Instrumentalveśmacaṭakena veśmacaṭakābhyām veśmacaṭakaiḥ veśmacaṭakebhiḥ
Dativeveśmacaṭakāya veśmacaṭakābhyām veśmacaṭakebhyaḥ
Ablativeveśmacaṭakāt veśmacaṭakābhyām veśmacaṭakebhyaḥ
Genitiveveśmacaṭakasya veśmacaṭakayoḥ veśmacaṭakānām
Locativeveśmacaṭake veśmacaṭakayoḥ veśmacaṭakeṣu

Compound veśmacaṭaka -

Adverb -veśmacaṭakam -veśmacaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria