Declension table of veśmabhū

Deva

FeminineSingularDualPlural
Nominativeveśmabhūḥ veśmabhuvau veśmabhuvaḥ
Vocativeveśmabhūḥ veśmabhu veśmabhuvau veśmabhuvaḥ
Accusativeveśmabhuvam veśmabhuvau veśmabhuvaḥ
Instrumentalveśmabhuvā veśmabhūbhyām veśmabhūbhiḥ
Dativeveśmabhuvai veśmabhuve veśmabhūbhyām veśmabhūbhyaḥ
Ablativeveśmabhuvāḥ veśmabhuvaḥ veśmabhūbhyām veśmabhūbhyaḥ
Genitiveveśmabhuvāḥ veśmabhuvaḥ veśmabhuvoḥ veśmabhūnām veśmabhuvām
Locativeveśmabhuvi veśmabhuvām veśmabhuvoḥ veśmabhūṣu

Compound veśmabhū -

Adverb -veśmabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria