Declension table of ?veśinī

Deva

FeminineSingularDualPlural
Nominativeveśinī veśinyau veśinyaḥ
Vocativeveśini veśinyau veśinyaḥ
Accusativeveśinīm veśinyau veśinīḥ
Instrumentalveśinyā veśinībhyām veśinībhiḥ
Dativeveśinyai veśinībhyām veśinībhyaḥ
Ablativeveśinyāḥ veśinībhyām veśinībhyaḥ
Genitiveveśinyāḥ veśinyoḥ veśinīnām
Locativeveśinyām veśinyoḥ veśinīṣu

Compound veśini - veśinī -

Adverb -veśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria