Declension table of ?veśin

Deva

MasculineSingularDualPlural
Nominativeveśī veśinau veśinaḥ
Vocativeveśin veśinau veśinaḥ
Accusativeveśinam veśinau veśinaḥ
Instrumentalveśinā veśibhyām veśibhiḥ
Dativeveśine veśibhyām veśibhyaḥ
Ablativeveśinaḥ veśibhyām veśibhyaḥ
Genitiveveśinaḥ veśinoḥ veśinām
Locativeveśini veśinoḥ veśiṣu

Compound veśi -

Adverb -veśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria