Declension table of ?veśikā

Deva

FeminineSingularDualPlural
Nominativeveśikā veśike veśikāḥ
Vocativeveśike veśike veśikāḥ
Accusativeveśikām veśike veśikāḥ
Instrumentalveśikayā veśikābhyām veśikābhiḥ
Dativeveśikāyai veśikābhyām veśikābhyaḥ
Ablativeveśikāyāḥ veśikābhyām veśikābhyaḥ
Genitiveveśikāyāḥ veśikayoḥ veśikānām
Locativeveśikāyām veśikayoḥ veśikāsu

Adverb -veśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria