Declension table of ?veśijāta

Deva

MasculineSingularDualPlural
Nominativeveśijātaḥ veśijātau veśijātāḥ
Vocativeveśijāta veśijātau veśijātāḥ
Accusativeveśijātam veśijātau veśijātān
Instrumentalveśijātena veśijātābhyām veśijātaiḥ veśijātebhiḥ
Dativeveśijātāya veśijātābhyām veśijātebhyaḥ
Ablativeveśijātāt veśijātābhyām veśijātebhyaḥ
Genitiveveśijātasya veśijātayoḥ veśijātānām
Locativeveśijāte veśijātayoḥ veśijāteṣu

Compound veśijāta -

Adverb -veśijātam -veśijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria