Declension table of ?veśījāta

Deva

MasculineSingularDualPlural
Nominativeveśījātaḥ veśījātau veśījātāḥ
Vocativeveśījāta veśījātau veśījātāḥ
Accusativeveśījātam veśījātau veśījātān
Instrumentalveśījātena veśījātābhyām veśījātaiḥ veśījātebhiḥ
Dativeveśījātāya veśījātābhyām veśījātebhyaḥ
Ablativeveśījātāt veśījātābhyām veśījātebhyaḥ
Genitiveveśījātasya veśījātayoḥ veśījātānām
Locativeveśījāte veśījātayoḥ veśījāteṣu

Compound veśījāta -

Adverb -veśījātam -veśījātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria