Declension table of ?veśī

Deva

FeminineSingularDualPlural
Nominativeveśī veśyau veśyaḥ
Vocativeveśi veśyau veśyaḥ
Accusativeveśīm veśyau veśīḥ
Instrumentalveśyā veśībhyām veśībhiḥ
Dativeveśyai veśībhyām veśībhyaḥ
Ablativeveśyāḥ veśībhyām veśībhyaḥ
Genitiveveśyāḥ veśyoḥ veśīnām
Locativeveśyām veśyoḥ veśīṣu

Compound veśi - veśī -

Adverb -veśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria