Declension table of ?veśi

Deva

FeminineSingularDualPlural
Nominativeveśiḥ veśī veśayaḥ
Vocativeveśe veśī veśayaḥ
Accusativeveśim veśī veśīḥ
Instrumentalveśyā veśibhyām veśibhiḥ
Dativeveśyai veśaye veśibhyām veśibhyaḥ
Ablativeveśyāḥ veśeḥ veśibhyām veśibhyaḥ
Genitiveveśyāḥ veśeḥ veśyoḥ veśīnām
Locativeveśyām veśau veśyoḥ veśiṣu

Compound veśi -

Adverb -veśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria