Declension table of ?veśayamana

Deva

NeuterSingularDualPlural
Nominativeveśayamanam veśayamane veśayamanāni
Vocativeveśayamana veśayamane veśayamanāni
Accusativeveśayamanam veśayamane veśayamanāni
Instrumentalveśayamanena veśayamanābhyām veśayamanaiḥ
Dativeveśayamanāya veśayamanābhyām veśayamanebhyaḥ
Ablativeveśayamanāt veśayamanābhyām veśayamanebhyaḥ
Genitiveveśayamanasya veśayamanayoḥ veśayamanānām
Locativeveśayamane veśayamanayoḥ veśayamaneṣu

Compound veśayamana -

Adverb -veśayamanam -veśayamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria