Declension table of ?veśavat

Deva

MasculineSingularDualPlural
Nominativeveśavān veśavantau veśavantaḥ
Vocativeveśavan veśavantau veśavantaḥ
Accusativeveśavantam veśavantau veśavataḥ
Instrumentalveśavatā veśavadbhyām veśavadbhiḥ
Dativeveśavate veśavadbhyām veśavadbhyaḥ
Ablativeveśavataḥ veśavadbhyām veśavadbhyaḥ
Genitiveveśavataḥ veśavatoḥ veśavatām
Locativeveśavati veśavatoḥ veśavatsu

Compound veśavat -

Adverb -veśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria