Declension table of ?veśavadhū

Deva

FeminineSingularDualPlural
Nominativeveśavadhūḥ veśavadhvau veśavadhvaḥ
Vocativeveśavadhu veśavadhvau veśavadhvaḥ
Accusativeveśavadhūm veśavadhvau veśavadhūḥ
Instrumentalveśavadhvā veśavadhūbhyām veśavadhūbhiḥ
Dativeveśavadhvai veśavadhūbhyām veśavadhūbhyaḥ
Ablativeveśavadhvāḥ veśavadhūbhyām veśavadhūbhyaḥ
Genitiveveśavadhvāḥ veśavadhvoḥ veśavadhūnām
Locativeveśavadhvām veśavadhvoḥ veśavadhūṣu

Compound veśavadhu - veśavadhū -

Adverb -veśavadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria