Declension table of ?veśavāsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veśavāsaḥ | veśavāsau | veśavāsāḥ |
Vocative | veśavāsa | veśavāsau | veśavāsāḥ |
Accusative | veśavāsam | veśavāsau | veśavāsān |
Instrumental | veśavāsena | veśavāsābhyām | veśavāsaiḥ veśavāsebhiḥ |
Dative | veśavāsāya | veśavāsābhyām | veśavāsebhyaḥ |
Ablative | veśavāsāt | veśavāsābhyām | veśavāsebhyaḥ |
Genitive | veśavāsasya | veśavāsayoḥ | veśavāsānām |
Locative | veśavāse | veśavāsayoḥ | veśavāseṣu |