Declension table of ?veśavāsa

Deva

MasculineSingularDualPlural
Nominativeveśavāsaḥ veśavāsau veśavāsāḥ
Vocativeveśavāsa veśavāsau veśavāsāḥ
Accusativeveśavāsam veśavāsau veśavāsān
Instrumentalveśavāsena veśavāsābhyām veśavāsaiḥ veśavāsebhiḥ
Dativeveśavāsāya veśavāsābhyām veśavāsebhyaḥ
Ablativeveśavāsāt veśavāsābhyām veśavāsebhyaḥ
Genitiveveśavāsasya veśavāsayoḥ veśavāsānām
Locativeveśavāse veśavāsayoḥ veśavāseṣu

Compound veśavāsa -

Adverb -veśavāsam -veśavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria