Declension table of ?veśasthā

Deva

FeminineSingularDualPlural
Nominativeveśasthā veśasthe veśasthāḥ
Vocativeveśasthe veśasthe veśasthāḥ
Accusativeveśasthām veśasthe veśasthāḥ
Instrumentalveśasthayā veśasthābhyām veśasthābhiḥ
Dativeveśasthāyai veśasthābhyām veśasthābhyaḥ
Ablativeveśasthāyāḥ veśasthābhyām veśasthābhyaḥ
Genitiveveśasthāyāḥ veśasthayoḥ veśasthānām
Locativeveśasthāyām veśasthayoḥ veśasthāsu

Adverb -veśastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria