Declension table of ?veśasthāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | veśasthā | veśasthe | veśasthāḥ |
Vocative | veśasthe | veśasthe | veśasthāḥ |
Accusative | veśasthām | veśasthe | veśasthāḥ |
Instrumental | veśasthayā | veśasthābhyām | veśasthābhiḥ |
Dative | veśasthāyai | veśasthābhyām | veśasthābhyaḥ |
Ablative | veśasthāyāḥ | veśasthābhyām | veśasthābhyaḥ |
Genitive | veśasthāyāḥ | veśasthayoḥ | veśasthānām |
Locative | veśasthāyām | veśasthayoḥ | veśasthāsu |