Declension table of ?veśantā

Deva

FeminineSingularDualPlural
Nominativeveśantā veśante veśantāḥ
Vocativeveśante veśante veśantāḥ
Accusativeveśantām veśante veśantāḥ
Instrumentalveśantayā veśantābhyām veśantābhiḥ
Dativeveśantāyai veśantābhyām veśantābhyaḥ
Ablativeveśantāyāḥ veśantābhyām veśantābhyaḥ
Genitiveveśantāyāḥ veśantayoḥ veśantānām
Locativeveśantāyām veśantayoḥ veśantāsu

Adverb -veśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria