Declension table of ?veśanta

Deva

MasculineSingularDualPlural
Nominativeveśantaḥ veśantau veśantāḥ
Vocativeveśanta veśantau veśantāḥ
Accusativeveśantam veśantau veśantān
Instrumentalveśantena veśantābhyām veśantaiḥ veśantebhiḥ
Dativeveśantāya veśantābhyām veśantebhyaḥ
Ablativeveśantāt veśantābhyām veśantebhyaḥ
Genitiveveśantasya veśantayoḥ veśantānām
Locativeveśante veśantayoḥ veśanteṣu

Compound veśanta -

Adverb -veśantam -veśantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria