Declension table of veśanī

Deva

FeminineSingularDualPlural
Nominativeveśanī veśanyau veśanyaḥ
Vocativeveśani veśanyau veśanyaḥ
Accusativeveśanīm veśanyau veśanīḥ
Instrumentalveśanyā veśanībhyām veśanībhiḥ
Dativeveśanyai veśanībhyām veśanībhyaḥ
Ablativeveśanyāḥ veśanībhyām veśanībhyaḥ
Genitiveveśanyāḥ veśanyoḥ veśanīnām
Locativeveśanyām veśanyoḥ veśanīṣu

Compound veśani - veśanī -

Adverb -veśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria