Declension table of veśana

Deva

NeuterSingularDualPlural
Nominativeveśanam veśane veśanāni
Vocativeveśana veśane veśanāni
Accusativeveśanam veśane veśanāni
Instrumentalveśanena veśanābhyām veśanaiḥ
Dativeveśanāya veśanābhyām veśanebhyaḥ
Ablativeveśanāt veśanābhyām veśanebhyaḥ
Genitiveveśanasya veśanayoḥ veśanānām
Locativeveśane veśanayoḥ veśaneṣu

Compound veśana -

Adverb -veśanam -veśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria