Declension table of ?veśaka

Deva

NeuterSingularDualPlural
Nominativeveśakam veśake veśakāni
Vocativeveśaka veśake veśakāni
Accusativeveśakam veśake veśakāni
Instrumentalveśakena veśakābhyām veśakaiḥ
Dativeveśakāya veśakābhyām veśakebhyaḥ
Ablativeveśakāt veśakābhyām veśakebhyaḥ
Genitiveveśakasya veśakayoḥ veśakānām
Locativeveśake veśakayoḥ veśakeṣu

Compound veśaka -

Adverb -veśakam -veśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria