Declension table of ?veśabhagīna

Deva

MasculineSingularDualPlural
Nominativeveśabhagīnaḥ veśabhagīnau veśabhagīnāḥ
Vocativeveśabhagīna veśabhagīnau veśabhagīnāḥ
Accusativeveśabhagīnam veśabhagīnau veśabhagīnān
Instrumentalveśabhagīnena veśabhagīnābhyām veśabhagīnaiḥ veśabhagīnebhiḥ
Dativeveśabhagīnāya veśabhagīnābhyām veśabhagīnebhyaḥ
Ablativeveśabhagīnāt veśabhagīnābhyām veśabhagīnebhyaḥ
Genitiveveśabhagīnasya veśabhagīnayoḥ veśabhagīnānām
Locativeveśabhagīne veśabhagīnayoḥ veśabhagīneṣu

Compound veśabhagīna -

Adverb -veśabhagīnam -veśabhagīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria