Declension table of ?veśāntā

Deva

FeminineSingularDualPlural
Nominativeveśāntā veśānte veśāntāḥ
Vocativeveśānte veśānte veśāntāḥ
Accusativeveśāntām veśānte veśāntāḥ
Instrumentalveśāntayā veśāntābhyām veśāntābhiḥ
Dativeveśāntāyai veśāntābhyām veśāntābhyaḥ
Ablativeveśāntāyāḥ veśāntābhyām veśāntābhyaḥ
Genitiveveśāntāyāḥ veśāntayoḥ veśāntānām
Locativeveśāntāyām veśāntayoḥ veśāntāsu

Adverb -veśāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria