Declension table of ?vettṛtva

Deva

NeuterSingularDualPlural
Nominativevettṛtvam vettṛtve vettṛtvāni
Vocativevettṛtva vettṛtve vettṛtvāni
Accusativevettṛtvam vettṛtve vettṛtvāni
Instrumentalvettṛtvena vettṛtvābhyām vettṛtvaiḥ
Dativevettṛtvāya vettṛtvābhyām vettṛtvebhyaḥ
Ablativevettṛtvāt vettṛtvābhyām vettṛtvebhyaḥ
Genitivevettṛtvasya vettṛtvayoḥ vettṛtvānām
Locativevettṛtve vettṛtvayoḥ vettṛtveṣu

Compound vettṛtva -

Adverb -vettṛtvam -vettṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria