Declension table of ?vetrika

Deva

MasculineSingularDualPlural
Nominativevetrikaḥ vetrikau vetrikāḥ
Vocativevetrika vetrikau vetrikāḥ
Accusativevetrikam vetrikau vetrikān
Instrumentalvetrikeṇa vetrikābhyām vetrikaiḥ vetrikebhiḥ
Dativevetrikāya vetrikābhyām vetrikebhyaḥ
Ablativevetrikāt vetrikābhyām vetrikebhyaḥ
Genitivevetrikasya vetrikayoḥ vetrikāṇām
Locativevetrike vetrikayoḥ vetrikeṣu

Compound vetrika -

Adverb -vetrikam -vetrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria