Declension table of ?vetrīya

Deva

NeuterSingularDualPlural
Nominativevetrīyam vetrīye vetrīyāṇi
Vocativevetrīya vetrīye vetrīyāṇi
Accusativevetrīyam vetrīye vetrīyāṇi
Instrumentalvetrīyeṇa vetrīyābhyām vetrīyaiḥ
Dativevetrīyāya vetrīyābhyām vetrīyebhyaḥ
Ablativevetrīyāt vetrīyābhyām vetrīyebhyaḥ
Genitivevetrīyasya vetrīyayoḥ vetrīyāṇām
Locativevetrīye vetrīyayoḥ vetrīyeṣu

Compound vetrīya -

Adverb -vetrīyam -vetrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria