Declension table of ?vetrayaṣṭi

Deva

FeminineSingularDualPlural
Nominativevetrayaṣṭiḥ vetrayaṣṭī vetrayaṣṭayaḥ
Vocativevetrayaṣṭe vetrayaṣṭī vetrayaṣṭayaḥ
Accusativevetrayaṣṭim vetrayaṣṭī vetrayaṣṭīḥ
Instrumentalvetrayaṣṭyā vetrayaṣṭibhyām vetrayaṣṭibhiḥ
Dativevetrayaṣṭyai vetrayaṣṭaye vetrayaṣṭibhyām vetrayaṣṭibhyaḥ
Ablativevetrayaṣṭyāḥ vetrayaṣṭeḥ vetrayaṣṭibhyām vetrayaṣṭibhyaḥ
Genitivevetrayaṣṭyāḥ vetrayaṣṭeḥ vetrayaṣṭyoḥ vetrayaṣṭīnām
Locativevetrayaṣṭyām vetrayaṣṭau vetrayaṣṭyoḥ vetrayaṣṭiṣu

Compound vetrayaṣṭi -

Adverb -vetrayaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria