Declension table of ?vetravyāsaktahastā

Deva

FeminineSingularDualPlural
Nominativevetravyāsaktahastā vetravyāsaktahaste vetravyāsaktahastāḥ
Vocativevetravyāsaktahaste vetravyāsaktahaste vetravyāsaktahastāḥ
Accusativevetravyāsaktahastām vetravyāsaktahaste vetravyāsaktahastāḥ
Instrumentalvetravyāsaktahastayā vetravyāsaktahastābhyām vetravyāsaktahastābhiḥ
Dativevetravyāsaktahastāyai vetravyāsaktahastābhyām vetravyāsaktahastābhyaḥ
Ablativevetravyāsaktahastāyāḥ vetravyāsaktahastābhyām vetravyāsaktahastābhyaḥ
Genitivevetravyāsaktahastāyāḥ vetravyāsaktahastayoḥ vetravyāsaktahastānām
Locativevetravyāsaktahastāyām vetravyāsaktahastayoḥ vetravyāsaktahastāsu

Adverb -vetravyāsaktahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria