Declension table of ?vetravyāsaktahasta

Deva

NeuterSingularDualPlural
Nominativevetravyāsaktahastam vetravyāsaktahaste vetravyāsaktahastāni
Vocativevetravyāsaktahasta vetravyāsaktahaste vetravyāsaktahastāni
Accusativevetravyāsaktahastam vetravyāsaktahaste vetravyāsaktahastāni
Instrumentalvetravyāsaktahastena vetravyāsaktahastābhyām vetravyāsaktahastaiḥ
Dativevetravyāsaktahastāya vetravyāsaktahastābhyām vetravyāsaktahastebhyaḥ
Ablativevetravyāsaktahastāt vetravyāsaktahastābhyām vetravyāsaktahastebhyaḥ
Genitivevetravyāsaktahastasya vetravyāsaktahastayoḥ vetravyāsaktahastānām
Locativevetravyāsaktahaste vetravyāsaktahastayoḥ vetravyāsaktahasteṣu

Compound vetravyāsaktahasta -

Adverb -vetravyāsaktahastam -vetravyāsaktahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria