Declension table of ?vetravyāsaktahasta

Deva

MasculineSingularDualPlural
Nominativevetravyāsaktahastaḥ vetravyāsaktahastau vetravyāsaktahastāḥ
Vocativevetravyāsaktahasta vetravyāsaktahastau vetravyāsaktahastāḥ
Accusativevetravyāsaktahastam vetravyāsaktahastau vetravyāsaktahastān
Instrumentalvetravyāsaktahastena vetravyāsaktahastābhyām vetravyāsaktahastaiḥ vetravyāsaktahastebhiḥ
Dativevetravyāsaktahastāya vetravyāsaktahastābhyām vetravyāsaktahastebhyaḥ
Ablativevetravyāsaktahastāt vetravyāsaktahastābhyām vetravyāsaktahastebhyaḥ
Genitivevetravyāsaktahastasya vetravyāsaktahastayoḥ vetravyāsaktahastānām
Locativevetravyāsaktahaste vetravyāsaktahastayoḥ vetravyāsaktahasteṣu

Compound vetravyāsaktahasta -

Adverb -vetravyāsaktahastam -vetravyāsaktahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria