Declension table of ?vetravatā

Deva

FeminineSingularDualPlural
Nominativevetravatā vetravate vetravatāḥ
Vocativevetravate vetravate vetravatāḥ
Accusativevetravatām vetravate vetravatāḥ
Instrumentalvetravatayā vetravatābhyām vetravatābhiḥ
Dativevetravatāyai vetravatābhyām vetravatābhyaḥ
Ablativevetravatāyāḥ vetravatābhyām vetravatābhyaḥ
Genitivevetravatāyāḥ vetravatayoḥ vetravatānām
Locativevetravatāyām vetravatayoḥ vetravatāsu

Adverb -vetravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria