Declension table of vetravat

Deva

NeuterSingularDualPlural
Nominativevetravat vetravantī vetravatī vetravanti
Vocativevetravat vetravantī vetravatī vetravanti
Accusativevetravat vetravantī vetravatī vetravanti
Instrumentalvetravatā vetravadbhyām vetravadbhiḥ
Dativevetravate vetravadbhyām vetravadbhyaḥ
Ablativevetravataḥ vetravadbhyām vetravadbhyaḥ
Genitivevetravataḥ vetravatoḥ vetravatām
Locativevetravati vetravatoḥ vetravatsu

Adverb -vetravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria