Declension table of vetravat

Deva

MasculineSingularDualPlural
Nominativevetravān vetravantau vetravantaḥ
Vocativevetravan vetravantau vetravantaḥ
Accusativevetravantam vetravantau vetravataḥ
Instrumentalvetravatā vetravadbhyām vetravadbhiḥ
Dativevetravate vetravadbhyām vetravadbhyaḥ
Ablativevetravataḥ vetravadbhyām vetravadbhyaḥ
Genitivevetravataḥ vetravatoḥ vetravatām
Locativevetravati vetravatoḥ vetravatsu

Compound vetravat -

Adverb -vetravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria