Declension table of ?vetralatācaya

Deva

MasculineSingularDualPlural
Nominativevetralatācayaḥ vetralatācayau vetralatācayāḥ
Vocativevetralatācaya vetralatācayau vetralatācayāḥ
Accusativevetralatācayam vetralatācayau vetralatācayān
Instrumentalvetralatācayena vetralatācayābhyām vetralatācayaiḥ vetralatācayebhiḥ
Dativevetralatācayāya vetralatācayābhyām vetralatācayebhyaḥ
Ablativevetralatācayāt vetralatācayābhyām vetralatācayebhyaḥ
Genitivevetralatācayasya vetralatācayayoḥ vetralatācayānām
Locativevetralatācaye vetralatācayayoḥ vetralatācayeṣu

Compound vetralatācaya -

Adverb -vetralatācayam -vetralatācayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria