Declension table of ?vetrakīcakaveṇu

Deva

MasculineSingularDualPlural
Nominativevetrakīcakaveṇuḥ vetrakīcakaveṇū vetrakīcakaveṇavaḥ
Vocativevetrakīcakaveṇo vetrakīcakaveṇū vetrakīcakaveṇavaḥ
Accusativevetrakīcakaveṇum vetrakīcakaveṇū vetrakīcakaveṇūn
Instrumentalvetrakīcakaveṇunā vetrakīcakaveṇubhyām vetrakīcakaveṇubhiḥ
Dativevetrakīcakaveṇave vetrakīcakaveṇubhyām vetrakīcakaveṇubhyaḥ
Ablativevetrakīcakaveṇoḥ vetrakīcakaveṇubhyām vetrakīcakaveṇubhyaḥ
Genitivevetrakīcakaveṇoḥ vetrakīcakaveṇvoḥ vetrakīcakaveṇūnām
Locativevetrakīcakaveṇau vetrakīcakaveṇvoḥ vetrakīcakaveṇuṣu

Compound vetrakīcakaveṇu -

Adverb -vetrakīcakaveṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria