Declension table of ?vetrahasta

Deva

MasculineSingularDualPlural
Nominativevetrahastaḥ vetrahastau vetrahastāḥ
Vocativevetrahasta vetrahastau vetrahastāḥ
Accusativevetrahastam vetrahastau vetrahastān
Instrumentalvetrahastena vetrahastābhyām vetrahastaiḥ vetrahastebhiḥ
Dativevetrahastāya vetrahastābhyām vetrahastebhyaḥ
Ablativevetrahastāt vetrahastābhyām vetrahastebhyaḥ
Genitivevetrahastasya vetrahastayoḥ vetrahastānām
Locativevetrahaste vetrahastayoḥ vetrahasteṣu

Compound vetrahasta -

Adverb -vetrahastam -vetrahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria