Declension table of ?vetradhārin

Deva

MasculineSingularDualPlural
Nominativevetradhārī vetradhāriṇau vetradhāriṇaḥ
Vocativevetradhārin vetradhāriṇau vetradhāriṇaḥ
Accusativevetradhāriṇam vetradhāriṇau vetradhāriṇaḥ
Instrumentalvetradhāriṇā vetradhāribhyām vetradhāribhiḥ
Dativevetradhāriṇe vetradhāribhyām vetradhāribhyaḥ
Ablativevetradhāriṇaḥ vetradhāribhyām vetradhāribhyaḥ
Genitivevetradhāriṇaḥ vetradhāriṇoḥ vetradhāriṇām
Locativevetradhāriṇi vetradhāriṇoḥ vetradhāriṣu

Compound vetradhāri -

Adverb -vetradhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria