Declension table of ?vetrābhighāta

Deva

MasculineSingularDualPlural
Nominativevetrābhighātaḥ vetrābhighātau vetrābhighātāḥ
Vocativevetrābhighāta vetrābhighātau vetrābhighātāḥ
Accusativevetrābhighātam vetrābhighātau vetrābhighātān
Instrumentalvetrābhighātena vetrābhighātābhyām vetrābhighātaiḥ vetrābhighātebhiḥ
Dativevetrābhighātāya vetrābhighātābhyām vetrābhighātebhyaḥ
Ablativevetrābhighātāt vetrābhighātābhyām vetrābhighātebhyaḥ
Genitivevetrābhighātasya vetrābhighātayoḥ vetrābhighātānām
Locativevetrābhighāte vetrābhighātayoḥ vetrābhighāteṣu

Compound vetrābhighāta -

Adverb -vetrābhighātam -vetrābhighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria