Declension table of vetasvat

Deva

NeuterSingularDualPlural
Nominativevetasvat vetasvantī vetasvatī vetasvanti
Vocativevetasvat vetasvantī vetasvatī vetasvanti
Accusativevetasvat vetasvantī vetasvatī vetasvanti
Instrumentalvetasvatā vetasvadbhyām vetasvadbhiḥ
Dativevetasvate vetasvadbhyām vetasvadbhyaḥ
Ablativevetasvataḥ vetasvadbhyām vetasvadbhyaḥ
Genitivevetasvataḥ vetasvatoḥ vetasvatām
Locativevetasvati vetasvatoḥ vetasvatsu

Adverb -vetasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria