Declension table of vetasvat

Deva

MasculineSingularDualPlural
Nominativevetasvān vetasvantau vetasvantaḥ
Vocativevetasvan vetasvantau vetasvantaḥ
Accusativevetasvantam vetasvantau vetasvataḥ
Instrumentalvetasvatā vetasvadbhyām vetasvadbhiḥ
Dativevetasvate vetasvadbhyām vetasvadbhyaḥ
Ablativevetasvataḥ vetasvadbhyām vetasvadbhyaḥ
Genitivevetasvataḥ vetasvatoḥ vetasvatām
Locativevetasvati vetasvatoḥ vetasvatsu

Compound vetasvat -

Adverb -vetasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria