Declension table of ?vetasaśākhā

Deva

FeminineSingularDualPlural
Nominativevetasaśākhā vetasaśākhe vetasaśākhāḥ
Vocativevetasaśākhe vetasaśākhe vetasaśākhāḥ
Accusativevetasaśākhām vetasaśākhe vetasaśākhāḥ
Instrumentalvetasaśākhayā vetasaśākhābhyām vetasaśākhābhiḥ
Dativevetasaśākhāyai vetasaśākhābhyām vetasaśākhābhyaḥ
Ablativevetasaśākhāyāḥ vetasaśākhābhyām vetasaśākhābhyaḥ
Genitivevetasaśākhāyāḥ vetasaśākhayoḥ vetasaśākhānām
Locativevetasaśākhāyām vetasaśākhayoḥ vetasaśākhāsu

Adverb -vetasaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria