Declension table of ?vetasavṛtti

Deva

MasculineSingularDualPlural
Nominativevetasavṛttiḥ vetasavṛttī vetasavṛttayaḥ
Vocativevetasavṛtte vetasavṛttī vetasavṛttayaḥ
Accusativevetasavṛttim vetasavṛttī vetasavṛttīn
Instrumentalvetasavṛttinā vetasavṛttibhyām vetasavṛttibhiḥ
Dativevetasavṛttaye vetasavṛttibhyām vetasavṛttibhyaḥ
Ablativevetasavṛtteḥ vetasavṛttibhyām vetasavṛttibhyaḥ
Genitivevetasavṛtteḥ vetasavṛttyoḥ vetasavṛttīnām
Locativevetasavṛttau vetasavṛttyoḥ vetasavṛttiṣu

Compound vetasavṛtti -

Adverb -vetasavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria