Declension table of ?vetasagṛha

Deva

NeuterSingularDualPlural
Nominativevetasagṛham vetasagṛhe vetasagṛhāṇi
Vocativevetasagṛha vetasagṛhe vetasagṛhāṇi
Accusativevetasagṛham vetasagṛhe vetasagṛhāṇi
Instrumentalvetasagṛheṇa vetasagṛhābhyām vetasagṛhaiḥ
Dativevetasagṛhāya vetasagṛhābhyām vetasagṛhebhyaḥ
Ablativevetasagṛhāt vetasagṛhābhyām vetasagṛhebhyaḥ
Genitivevetasagṛhasya vetasagṛhayoḥ vetasagṛhāṇām
Locativevetasagṛhe vetasagṛhayoḥ vetasagṛheṣu

Compound vetasagṛha -

Adverb -vetasagṛham -vetasagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria