Declension table of ?vetasāmla

Deva

MasculineSingularDualPlural
Nominativevetasāmlaḥ vetasāmlau vetasāmlāḥ
Vocativevetasāmla vetasāmlau vetasāmlāḥ
Accusativevetasāmlam vetasāmlau vetasāmlān
Instrumentalvetasāmlena vetasāmlābhyām vetasāmlaiḥ vetasāmlebhiḥ
Dativevetasāmlāya vetasāmlābhyām vetasāmlebhyaḥ
Ablativevetasāmlāt vetasāmlābhyām vetasāmlebhyaḥ
Genitivevetasāmlasya vetasāmlayoḥ vetasāmlānām
Locativevetasāmle vetasāmlayoḥ vetasāmleṣu

Compound vetasāmla -

Adverb -vetasāmlam -vetasāmlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria