Declension table of ?vetanin

Deva

NeuterSingularDualPlural
Nominativevetani vetaninī vetanīni
Vocativevetanin vetani vetaninī vetanīni
Accusativevetani vetaninī vetanīni
Instrumentalvetaninā vetanibhyām vetanibhiḥ
Dativevetanine vetanibhyām vetanibhyaḥ
Ablativevetaninaḥ vetanibhyām vetanibhyaḥ
Genitivevetaninaḥ vetaninoḥ vetaninām
Locativevetanini vetaninoḥ vetaniṣu

Compound vetani -

Adverb -vetani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria