Declension table of ?vetanajīvinī

Deva

FeminineSingularDualPlural
Nominativevetanajīvinī vetanajīvinyau vetanajīvinyaḥ
Vocativevetanajīvini vetanajīvinyau vetanajīvinyaḥ
Accusativevetanajīvinīm vetanajīvinyau vetanajīvinīḥ
Instrumentalvetanajīvinyā vetanajīvinībhyām vetanajīvinībhiḥ
Dativevetanajīvinyai vetanajīvinībhyām vetanajīvinībhyaḥ
Ablativevetanajīvinyāḥ vetanajīvinībhyām vetanajīvinībhyaḥ
Genitivevetanajīvinyāḥ vetanajīvinyoḥ vetanajīvinīnām
Locativevetanajīvinyām vetanajīvinyoḥ vetanajīvinīṣu

Compound vetanajīvini - vetanajīvinī -

Adverb -vetanajīvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria