Declension table of ?vetanajīvin

Deva

NeuterSingularDualPlural
Nominativevetanajīvi vetanajīvinī vetanajīvīni
Vocativevetanajīvin vetanajīvi vetanajīvinī vetanajīvīni
Accusativevetanajīvi vetanajīvinī vetanajīvīni
Instrumentalvetanajīvinā vetanajīvibhyām vetanajīvibhiḥ
Dativevetanajīvine vetanajīvibhyām vetanajīvibhyaḥ
Ablativevetanajīvinaḥ vetanajīvibhyām vetanajīvibhyaḥ
Genitivevetanajīvinaḥ vetanajīvinoḥ vetanajīvinām
Locativevetanajīvini vetanajīvinoḥ vetanajīviṣu

Compound vetanajīvi -

Adverb -vetanajīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria