Declension table of vetana

Deva

NeuterSingularDualPlural
Nominativevetanam vetane vetanāni
Vocativevetana vetane vetanāni
Accusativevetanam vetane vetanāni
Instrumentalvetanena vetanābhyām vetanaiḥ
Dativevetanāya vetanābhyām vetanebhyaḥ
Ablativevetanāt vetanābhyām vetanebhyaḥ
Genitivevetanasya vetanayoḥ vetanānām
Locativevetane vetanayoḥ vetaneṣu

Compound vetana -

Adverb -vetanam -vetanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria