Declension table of ?vetālaviṃśati

Deva

FeminineSingularDualPlural
Nominativevetālaviṃśatiḥ vetālaviṃśatī vetālaviṃśatayaḥ
Vocativevetālaviṃśate vetālaviṃśatī vetālaviṃśatayaḥ
Accusativevetālaviṃśatim vetālaviṃśatī vetālaviṃśatīḥ
Instrumentalvetālaviṃśatyā vetālaviṃśatibhyām vetālaviṃśatibhiḥ
Dativevetālaviṃśatyai vetālaviṃśataye vetālaviṃśatibhyām vetālaviṃśatibhyaḥ
Ablativevetālaviṃśatyāḥ vetālaviṃśateḥ vetālaviṃśatibhyām vetālaviṃśatibhyaḥ
Genitivevetālaviṃśatyāḥ vetālaviṃśateḥ vetālaviṃśatyoḥ vetālaviṃśatīnām
Locativevetālaviṃśatyām vetālaviṃśatau vetālaviṃśatyoḥ vetālaviṃśatiṣu

Compound vetālaviṃśati -

Adverb -vetālaviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria