Declension table of ?vetālasiddhi

Deva

FeminineSingularDualPlural
Nominativevetālasiddhiḥ vetālasiddhī vetālasiddhayaḥ
Vocativevetālasiddhe vetālasiddhī vetālasiddhayaḥ
Accusativevetālasiddhim vetālasiddhī vetālasiddhīḥ
Instrumentalvetālasiddhyā vetālasiddhibhyām vetālasiddhibhiḥ
Dativevetālasiddhyai vetālasiddhaye vetālasiddhibhyām vetālasiddhibhyaḥ
Ablativevetālasiddhyāḥ vetālasiddheḥ vetālasiddhibhyām vetālasiddhibhyaḥ
Genitivevetālasiddhyāḥ vetālasiddheḥ vetālasiddhyoḥ vetālasiddhīnām
Locativevetālasiddhyām vetālasiddhau vetālasiddhyoḥ vetālasiddhiṣu

Compound vetālasiddhi -

Adverb -vetālasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria