Declension table of ?vetālasādhana

Deva

NeuterSingularDualPlural
Nominativevetālasādhanam vetālasādhane vetālasādhanāni
Vocativevetālasādhana vetālasādhane vetālasādhanāni
Accusativevetālasādhanam vetālasādhane vetālasādhanāni
Instrumentalvetālasādhanena vetālasādhanābhyām vetālasādhanaiḥ
Dativevetālasādhanāya vetālasādhanābhyām vetālasādhanebhyaḥ
Ablativevetālasādhanāt vetālasādhanābhyām vetālasādhanebhyaḥ
Genitivevetālasādhanasya vetālasādhanayoḥ vetālasādhanānām
Locativevetālasādhane vetālasādhanayoḥ vetālasādhaneṣu

Compound vetālasādhana -

Adverb -vetālasādhanam -vetālasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria